Declension table of ?dhṛṣāṇa

Deva

MasculineSingularDualPlural
Nominativedhṛṣāṇaḥ dhṛṣāṇau dhṛṣāṇāḥ
Vocativedhṛṣāṇa dhṛṣāṇau dhṛṣāṇāḥ
Accusativedhṛṣāṇam dhṛṣāṇau dhṛṣāṇān
Instrumentaldhṛṣāṇena dhṛṣāṇābhyām dhṛṣāṇaiḥ dhṛṣāṇebhiḥ
Dativedhṛṣāṇāya dhṛṣāṇābhyām dhṛṣāṇebhyaḥ
Ablativedhṛṣāṇāt dhṛṣāṇābhyām dhṛṣāṇebhyaḥ
Genitivedhṛṣāṇasya dhṛṣāṇayoḥ dhṛṣāṇānām
Locativedhṛṣāṇe dhṛṣāṇayoḥ dhṛṣāṇeṣu

Compound dhṛṣāṇa -

Adverb -dhṛṣāṇam -dhṛṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria