Declension table of ?dhṛṣṭokta

Deva

MasculineSingularDualPlural
Nominativedhṛṣṭoktaḥ dhṛṣṭoktau dhṛṣṭoktāḥ
Vocativedhṛṣṭokta dhṛṣṭoktau dhṛṣṭoktāḥ
Accusativedhṛṣṭoktam dhṛṣṭoktau dhṛṣṭoktān
Instrumentaldhṛṣṭoktena dhṛṣṭoktābhyām dhṛṣṭoktaiḥ dhṛṣṭoktebhiḥ
Dativedhṛṣṭoktāya dhṛṣṭoktābhyām dhṛṣṭoktebhyaḥ
Ablativedhṛṣṭoktāt dhṛṣṭoktābhyām dhṛṣṭoktebhyaḥ
Genitivedhṛṣṭoktasya dhṛṣṭoktayoḥ dhṛṣṭoktānām
Locativedhṛṣṭokte dhṛṣṭoktayoḥ dhṛṣṭokteṣu

Compound dhṛṣṭokta -

Adverb -dhṛṣṭoktam -dhṛṣṭoktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria