Declension table of ?dhṛṣṭi_ā

Deva

FeminineSingularDualPlural
Nominativedhṛṣṭi_ā dhṛṣṭi_e dhṛṣṭi_āḥ
Vocativedhṛṣṭi_e dhṛṣṭi_e dhṛṣṭi_āḥ
Accusativedhṛṣṭi_ām dhṛṣṭi_e dhṛṣṭi_āḥ
Instrumentaldhṛṣṭi_ayā dhṛṣṭi_ābhyām dhṛṣṭi_ābhiḥ
Dativedhṛṣṭi_āyai dhṛṣṭi_ābhyām dhṛṣṭi_ābhyaḥ
Ablativedhṛṣṭi_āyāḥ dhṛṣṭi_ābhyām dhṛṣṭi_ābhyaḥ
Genitivedhṛṣṭi_āyāḥ dhṛṣṭi_ayoḥ dhṛṣṭi_ānām
Locativedhṛṣṭi_āyām dhṛṣṭi_ayoḥ dhṛṣṭi_āsu

Adverb -dhṛṣṭi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria