Declension table of dhṛṣṭi

Deva

MasculineSingularDualPlural
Nominativedhṛṣṭiḥ dhṛṣṭī dhṛṣṭayaḥ
Vocativedhṛṣṭe dhṛṣṭī dhṛṣṭayaḥ
Accusativedhṛṣṭim dhṛṣṭī dhṛṣṭīn
Instrumentaldhṛṣṭinā dhṛṣṭibhyām dhṛṣṭibhiḥ
Dativedhṛṣṭaye dhṛṣṭibhyām dhṛṣṭibhyaḥ
Ablativedhṛṣṭeḥ dhṛṣṭibhyām dhṛṣṭibhyaḥ
Genitivedhṛṣṭeḥ dhṛṣṭyoḥ dhṛṣṭīnām
Locativedhṛṣṭau dhṛṣṭyoḥ dhṛṣṭiṣu

Compound dhṛṣṭi -

Adverb -dhṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria