Declension table of ?dhṛṣṭaśarman

Deva

MasculineSingularDualPlural
Nominativedhṛṣṭaśarmā dhṛṣṭaśarmāṇau dhṛṣṭaśarmāṇaḥ
Vocativedhṛṣṭaśarman dhṛṣṭaśarmāṇau dhṛṣṭaśarmāṇaḥ
Accusativedhṛṣṭaśarmāṇam dhṛṣṭaśarmāṇau dhṛṣṭaśarmaṇaḥ
Instrumentaldhṛṣṭaśarmaṇā dhṛṣṭaśarmabhyām dhṛṣṭaśarmabhiḥ
Dativedhṛṣṭaśarmaṇe dhṛṣṭaśarmabhyām dhṛṣṭaśarmabhyaḥ
Ablativedhṛṣṭaśarmaṇaḥ dhṛṣṭaśarmabhyām dhṛṣṭaśarmabhyaḥ
Genitivedhṛṣṭaśarmaṇaḥ dhṛṣṭaśarmaṇoḥ dhṛṣṭaśarmaṇām
Locativedhṛṣṭaśarmaṇi dhṛṣṭaśarmaṇoḥ dhṛṣṭaśarmasu

Compound dhṛṣṭaśarma -

Adverb -dhṛṣṭaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria