Declension table of ?dhṛṣṭavādinī

Deva

FeminineSingularDualPlural
Nominativedhṛṣṭavādinī dhṛṣṭavādinyau dhṛṣṭavādinyaḥ
Vocativedhṛṣṭavādini dhṛṣṭavādinyau dhṛṣṭavādinyaḥ
Accusativedhṛṣṭavādinīm dhṛṣṭavādinyau dhṛṣṭavādinīḥ
Instrumentaldhṛṣṭavādinyā dhṛṣṭavādinībhyām dhṛṣṭavādinībhiḥ
Dativedhṛṣṭavādinyai dhṛṣṭavādinībhyām dhṛṣṭavādinībhyaḥ
Ablativedhṛṣṭavādinyāḥ dhṛṣṭavādinībhyām dhṛṣṭavādinībhyaḥ
Genitivedhṛṣṭavādinyāḥ dhṛṣṭavādinyoḥ dhṛṣṭavādinīnām
Locativedhṛṣṭavādinyām dhṛṣṭavādinyoḥ dhṛṣṭavādinīṣu

Compound dhṛṣṭavādini - dhṛṣṭavādinī -

Adverb -dhṛṣṭavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria