Declension table of ?dhṛṣṭavādin

Deva

MasculineSingularDualPlural
Nominativedhṛṣṭavādī dhṛṣṭavādinau dhṛṣṭavādinaḥ
Vocativedhṛṣṭavādin dhṛṣṭavādinau dhṛṣṭavādinaḥ
Accusativedhṛṣṭavādinam dhṛṣṭavādinau dhṛṣṭavādinaḥ
Instrumentaldhṛṣṭavādinā dhṛṣṭavādibhyām dhṛṣṭavādibhiḥ
Dativedhṛṣṭavādine dhṛṣṭavādibhyām dhṛṣṭavādibhyaḥ
Ablativedhṛṣṭavādinaḥ dhṛṣṭavādibhyām dhṛṣṭavādibhyaḥ
Genitivedhṛṣṭavādinaḥ dhṛṣṭavādinoḥ dhṛṣṭavādinām
Locativedhṛṣṭavādini dhṛṣṭavādinoḥ dhṛṣṭavādiṣu

Compound dhṛṣṭavādi -

Adverb -dhṛṣṭavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria