Declension table of ?dhṛṣṭatva

Deva

NeuterSingularDualPlural
Nominativedhṛṣṭatvam dhṛṣṭatve dhṛṣṭatvāni
Vocativedhṛṣṭatva dhṛṣṭatve dhṛṣṭatvāni
Accusativedhṛṣṭatvam dhṛṣṭatve dhṛṣṭatvāni
Instrumentaldhṛṣṭatvena dhṛṣṭatvābhyām dhṛṣṭatvaiḥ
Dativedhṛṣṭatvāya dhṛṣṭatvābhyām dhṛṣṭatvebhyaḥ
Ablativedhṛṣṭatvāt dhṛṣṭatvābhyām dhṛṣṭatvebhyaḥ
Genitivedhṛṣṭatvasya dhṛṣṭatvayoḥ dhṛṣṭatvānām
Locativedhṛṣṭatve dhṛṣṭatvayoḥ dhṛṣṭatveṣu

Compound dhṛṣṭatva -

Adverb -dhṛṣṭatvam -dhṛṣṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria