Declension table of ?dhṛṣṭatama

Deva

NeuterSingularDualPlural
Nominativedhṛṣṭatamam dhṛṣṭatame dhṛṣṭatamāni
Vocativedhṛṣṭatama dhṛṣṭatame dhṛṣṭatamāni
Accusativedhṛṣṭatamam dhṛṣṭatame dhṛṣṭatamāni
Instrumentaldhṛṣṭatamena dhṛṣṭatamābhyām dhṛṣṭatamaiḥ
Dativedhṛṣṭatamāya dhṛṣṭatamābhyām dhṛṣṭatamebhyaḥ
Ablativedhṛṣṭatamāt dhṛṣṭatamābhyām dhṛṣṭatamebhyaḥ
Genitivedhṛṣṭatamasya dhṛṣṭatamayoḥ dhṛṣṭatamānām
Locativedhṛṣṭatame dhṛṣṭatamayoḥ dhṛṣṭatameṣu

Compound dhṛṣṭatama -

Adverb -dhṛṣṭatamam -dhṛṣṭatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria