Declension table of ?dhṛṣṭatama

Deva

MasculineSingularDualPlural
Nominativedhṛṣṭatamaḥ dhṛṣṭatamau dhṛṣṭatamāḥ
Vocativedhṛṣṭatama dhṛṣṭatamau dhṛṣṭatamāḥ
Accusativedhṛṣṭatamam dhṛṣṭatamau dhṛṣṭatamān
Instrumentaldhṛṣṭatamena dhṛṣṭatamābhyām dhṛṣṭatamaiḥ dhṛṣṭatamebhiḥ
Dativedhṛṣṭatamāya dhṛṣṭatamābhyām dhṛṣṭatamebhyaḥ
Ablativedhṛṣṭatamāt dhṛṣṭatamābhyām dhṛṣṭatamebhyaḥ
Genitivedhṛṣṭatamasya dhṛṣṭatamayoḥ dhṛṣṭatamānām
Locativedhṛṣṭatame dhṛṣṭatamayoḥ dhṛṣṭatameṣu

Compound dhṛṣṭatama -

Adverb -dhṛṣṭatamam -dhṛṣṭatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria