Declension table of ?dhṛṣṭaparākramā

Deva

FeminineSingularDualPlural
Nominativedhṛṣṭaparākramā dhṛṣṭaparākrame dhṛṣṭaparākramāḥ
Vocativedhṛṣṭaparākrame dhṛṣṭaparākrame dhṛṣṭaparākramāḥ
Accusativedhṛṣṭaparākramām dhṛṣṭaparākrame dhṛṣṭaparākramāḥ
Instrumentaldhṛṣṭaparākramayā dhṛṣṭaparākramābhyām dhṛṣṭaparākramābhiḥ
Dativedhṛṣṭaparākramāyai dhṛṣṭaparākramābhyām dhṛṣṭaparākramābhyaḥ
Ablativedhṛṣṭaparākramāyāḥ dhṛṣṭaparākramābhyām dhṛṣṭaparākramābhyaḥ
Genitivedhṛṣṭaparākramāyāḥ dhṛṣṭaparākramayoḥ dhṛṣṭaparākramāṇām
Locativedhṛṣṭaparākramāyām dhṛṣṭaparākramayoḥ dhṛṣṭaparākramāsu

Adverb -dhṛṣṭaparākramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria