Declension table of ?dhṛṣṭamāninī

Deva

FeminineSingularDualPlural
Nominativedhṛṣṭamāninī dhṛṣṭamāninyau dhṛṣṭamāninyaḥ
Vocativedhṛṣṭamānini dhṛṣṭamāninyau dhṛṣṭamāninyaḥ
Accusativedhṛṣṭamāninīm dhṛṣṭamāninyau dhṛṣṭamāninīḥ
Instrumentaldhṛṣṭamāninyā dhṛṣṭamāninībhyām dhṛṣṭamāninībhiḥ
Dativedhṛṣṭamāninyai dhṛṣṭamāninībhyām dhṛṣṭamāninībhyaḥ
Ablativedhṛṣṭamāninyāḥ dhṛṣṭamāninībhyām dhṛṣṭamāninībhyaḥ
Genitivedhṛṣṭamāninyāḥ dhṛṣṭamāninyoḥ dhṛṣṭamāninīnām
Locativedhṛṣṭamāninyām dhṛṣṭamāninyoḥ dhṛṣṭamāninīṣu

Compound dhṛṣṭamānini - dhṛṣṭamāninī -

Adverb -dhṛṣṭamānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria