Declension table of ?dhṛṣṭakakathā

Deva

FeminineSingularDualPlural
Nominativedhṛṣṭakakathā dhṛṣṭakakathe dhṛṣṭakakathāḥ
Vocativedhṛṣṭakakathe dhṛṣṭakakathe dhṛṣṭakakathāḥ
Accusativedhṛṣṭakakathām dhṛṣṭakakathe dhṛṣṭakakathāḥ
Instrumentaldhṛṣṭakakathayā dhṛṣṭakakathābhyām dhṛṣṭakakathābhiḥ
Dativedhṛṣṭakakathāyai dhṛṣṭakakathābhyām dhṛṣṭakakathābhyaḥ
Ablativedhṛṣṭakakathāyāḥ dhṛṣṭakakathābhyām dhṛṣṭakakathābhyaḥ
Genitivedhṛṣṭakakathāyāḥ dhṛṣṭakakathayoḥ dhṛṣṭakakathānām
Locativedhṛṣṭakakathāyām dhṛṣṭakakathayoḥ dhṛṣṭakakathāsu

Adverb -dhṛṣṭakakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria