Declension table of ?dhṛṣṭadhī

Deva

MasculineSingularDualPlural
Nominativedhṛṣṭadhīḥ dhṛṣṭadhyā dhṛṣṭadhyaḥ
Vocativedhṛṣṭadhīḥ dhṛṣṭadhi dhṛṣṭadhyā dhṛṣṭadhyaḥ
Accusativedhṛṣṭadhyam dhṛṣṭadhyā dhṛṣṭadhyaḥ
Instrumentaldhṛṣṭadhyā dhṛṣṭadhībhyām dhṛṣṭadhībhiḥ
Dativedhṛṣṭadhye dhṛṣṭadhībhyām dhṛṣṭadhībhyaḥ
Ablativedhṛṣṭadhyaḥ dhṛṣṭadhībhyām dhṛṣṭadhībhyaḥ
Genitivedhṛṣṭadhyaḥ dhṛṣṭadhyoḥ dhṛṣṭadhīnām
Locativedhṛṣṭadhyi dhṛṣṭadhyām dhṛṣṭadhyoḥ dhṛṣṭadhīṣu

Compound dhṛṣṭadhi - dhṛṣṭadhī -

Adverb -dhṛṣṭadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria