Declension table of ?dhṛṣṭabuddhi

Deva

MasculineSingularDualPlural
Nominativedhṛṣṭabuddhiḥ dhṛṣṭabuddhī dhṛṣṭabuddhayaḥ
Vocativedhṛṣṭabuddhe dhṛṣṭabuddhī dhṛṣṭabuddhayaḥ
Accusativedhṛṣṭabuddhim dhṛṣṭabuddhī dhṛṣṭabuddhīn
Instrumentaldhṛṣṭabuddhinā dhṛṣṭabuddhibhyām dhṛṣṭabuddhibhiḥ
Dativedhṛṣṭabuddhaye dhṛṣṭabuddhibhyām dhṛṣṭabuddhibhyaḥ
Ablativedhṛṣṭabuddheḥ dhṛṣṭabuddhibhyām dhṛṣṭabuddhibhyaḥ
Genitivedhṛṣṭabuddheḥ dhṛṣṭabuddhyoḥ dhṛṣṭabuddhīnām
Locativedhṛṣṭabuddhau dhṛṣṭabuddhyoḥ dhṛṣṭabuddhiṣu

Compound dhṛṣṭabuddhi -

Adverb -dhṛṣṭabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria