Declension table of ?dhṛṣṇvojasā

Deva

FeminineSingularDualPlural
Nominativedhṛṣṇvojasā dhṛṣṇvojase dhṛṣṇvojasāḥ
Vocativedhṛṣṇvojase dhṛṣṇvojase dhṛṣṇvojasāḥ
Accusativedhṛṣṇvojasām dhṛṣṇvojase dhṛṣṇvojasāḥ
Instrumentaldhṛṣṇvojasayā dhṛṣṇvojasābhyām dhṛṣṇvojasābhiḥ
Dativedhṛṣṇvojasāyai dhṛṣṇvojasābhyām dhṛṣṇvojasābhyaḥ
Ablativedhṛṣṇvojasāyāḥ dhṛṣṇvojasābhyām dhṛṣṇvojasābhyaḥ
Genitivedhṛṣṇvojasāyāḥ dhṛṣṇvojasayoḥ dhṛṣṇvojasānām
Locativedhṛṣṇvojasāyām dhṛṣṇvojasayoḥ dhṛṣṇvojasāsu

Adverb -dhṛṣṇvojasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria