Declension table of ?dhṛṣṇutva

Deva

NeuterSingularDualPlural
Nominativedhṛṣṇutvam dhṛṣṇutve dhṛṣṇutvāni
Vocativedhṛṣṇutva dhṛṣṇutve dhṛṣṇutvāni
Accusativedhṛṣṇutvam dhṛṣṇutve dhṛṣṇutvāni
Instrumentaldhṛṣṇutvena dhṛṣṇutvābhyām dhṛṣṇutvaiḥ
Dativedhṛṣṇutvāya dhṛṣṇutvābhyām dhṛṣṇutvebhyaḥ
Ablativedhṛṣṇutvāt dhṛṣṇutvābhyām dhṛṣṇutvebhyaḥ
Genitivedhṛṣṇutvasya dhṛṣṇutvayoḥ dhṛṣṇutvānām
Locativedhṛṣṇutve dhṛṣṇutvayoḥ dhṛṣṇutveṣu

Compound dhṛṣṇutva -

Adverb -dhṛṣṇutvam -dhṛṣṇutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria