Declension table of ?dhṛṣṇuka

Deva

MasculineSingularDualPlural
Nominativedhṛṣṇukaḥ dhṛṣṇukau dhṛṣṇukāḥ
Vocativedhṛṣṇuka dhṛṣṇukau dhṛṣṇukāḥ
Accusativedhṛṣṇukam dhṛṣṇukau dhṛṣṇukān
Instrumentaldhṛṣṇukena dhṛṣṇukābhyām dhṛṣṇukaiḥ dhṛṣṇukebhiḥ
Dativedhṛṣṇukāya dhṛṣṇukābhyām dhṛṣṇukebhyaḥ
Ablativedhṛṣṇukāt dhṛṣṇukābhyām dhṛṣṇukebhyaḥ
Genitivedhṛṣṇukasya dhṛṣṇukayoḥ dhṛṣṇukānām
Locativedhṛṣṇuke dhṛṣṇukayoḥ dhṛṣṇukeṣu

Compound dhṛṣṇuka -

Adverb -dhṛṣṇukam -dhṛṣṇukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria