Declension table of ?dhṛṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativedhṛṣṇu_ā dhṛṣṇu_e dhṛṣṇu_āḥ
Vocativedhṛṣṇu_e dhṛṣṇu_e dhṛṣṇu_āḥ
Accusativedhṛṣṇu_ām dhṛṣṇu_e dhṛṣṇu_āḥ
Instrumentaldhṛṣṇu_ayā dhṛṣṇu_ābhyām dhṛṣṇu_ābhiḥ
Dativedhṛṣṇu_āyai dhṛṣṇu_ābhyām dhṛṣṇu_ābhyaḥ
Ablativedhṛṣṇu_āyāḥ dhṛṣṇu_ābhyām dhṛṣṇu_ābhyaḥ
Genitivedhṛṣṇu_āyāḥ dhṛṣṇu_ayoḥ dhṛṣṇu_ānām
Locativedhṛṣṇu_āyām dhṛṣṇu_ayoḥ dhṛṣṇu_āsu

Adverb -dhṛṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria