Declension table of ?dhṛṣṇuṣeṇa

Deva

NeuterSingularDualPlural
Nominativedhṛṣṇuṣeṇam dhṛṣṇuṣeṇe dhṛṣṇuṣeṇāni
Vocativedhṛṣṇuṣeṇa dhṛṣṇuṣeṇe dhṛṣṇuṣeṇāni
Accusativedhṛṣṇuṣeṇam dhṛṣṇuṣeṇe dhṛṣṇuṣeṇāni
Instrumentaldhṛṣṇuṣeṇena dhṛṣṇuṣeṇābhyām dhṛṣṇuṣeṇaiḥ
Dativedhṛṣṇuṣeṇāya dhṛṣṇuṣeṇābhyām dhṛṣṇuṣeṇebhyaḥ
Ablativedhṛṣṇuṣeṇāt dhṛṣṇuṣeṇābhyām dhṛṣṇuṣeṇebhyaḥ
Genitivedhṛṣṇuṣeṇasya dhṛṣṇuṣeṇayoḥ dhṛṣṇuṣeṇānām
Locativedhṛṣṇuṣeṇe dhṛṣṇuṣeṇayoḥ dhṛṣṇuṣeṇeṣu

Compound dhṛṣṇuṣeṇa -

Adverb -dhṛṣṇuṣeṇam -dhṛṣṇuṣeṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria