Declension table of ?dhṛṣṇi

Deva

MasculineSingularDualPlural
Nominativedhṛṣṇiḥ dhṛṣṇī dhṛṣṇayaḥ
Vocativedhṛṣṇe dhṛṣṇī dhṛṣṇayaḥ
Accusativedhṛṣṇim dhṛṣṇī dhṛṣṇīn
Instrumentaldhṛṣṇinā dhṛṣṇibhyām dhṛṣṇibhiḥ
Dativedhṛṣṇaye dhṛṣṇibhyām dhṛṣṇibhyaḥ
Ablativedhṛṣṇeḥ dhṛṣṇibhyām dhṛṣṇibhyaḥ
Genitivedhṛṣṇeḥ dhṛṣṇyoḥ dhṛṣṇīnām
Locativedhṛṣṇau dhṛṣṇyoḥ dhṛṣṇiṣu

Compound dhṛṣṇi -

Adverb -dhṛṣṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria