Declension table of ?deśyanidarśana

Deva

NeuterSingularDualPlural
Nominativedeśyanidarśanam deśyanidarśane deśyanidarśanāni
Vocativedeśyanidarśana deśyanidarśane deśyanidarśanāni
Accusativedeśyanidarśanam deśyanidarśane deśyanidarśanāni
Instrumentaldeśyanidarśanena deśyanidarśanābhyām deśyanidarśanaiḥ
Dativedeśyanidarśanāya deśyanidarśanābhyām deśyanidarśanebhyaḥ
Ablativedeśyanidarśanāt deśyanidarśanābhyām deśyanidarśanebhyaḥ
Genitivedeśyanidarśanasya deśyanidarśanayoḥ deśyanidarśanānām
Locativedeśyanidarśane deśyanidarśanayoḥ deśyanidarśaneṣu

Compound deśyanidarśana -

Adverb -deśyanidarśanam -deśyanidarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria