Declension table of ?deśyabhikṣu

Deva

MasculineSingularDualPlural
Nominativedeśyabhikṣuḥ deśyabhikṣū deśyabhikṣavaḥ
Vocativedeśyabhikṣo deśyabhikṣū deśyabhikṣavaḥ
Accusativedeśyabhikṣum deśyabhikṣū deśyabhikṣūn
Instrumentaldeśyabhikṣuṇā deśyabhikṣubhyām deśyabhikṣubhiḥ
Dativedeśyabhikṣave deśyabhikṣubhyām deśyabhikṣubhyaḥ
Ablativedeśyabhikṣoḥ deśyabhikṣubhyām deśyabhikṣubhyaḥ
Genitivedeśyabhikṣoḥ deśyabhikṣvoḥ deśyabhikṣūṇām
Locativedeśyabhikṣau deśyabhikṣvoḥ deśyabhikṣuṣu

Compound deśyabhikṣu -

Adverb -deśyabhikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria