Declension table of ?deśita

Deva

NeuterSingularDualPlural
Nominativedeśitam deśite deśitāni
Vocativedeśita deśite deśitāni
Accusativedeśitam deśite deśitāni
Instrumentaldeśitena deśitābhyām deśitaiḥ
Dativedeśitāya deśitābhyām deśitebhyaḥ
Ablativedeśitāt deśitābhyām deśitebhyaḥ
Genitivedeśitasya deśitayoḥ deśitānām
Locativedeśite deśitayoḥ deśiteṣu

Compound deśita -

Adverb -deśitam -deśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria