Declension table of ?deśikopaniṣad

Deva

FeminineSingularDualPlural
Nominativedeśikopaniṣat deśikopaniṣadau deśikopaniṣadaḥ
Vocativedeśikopaniṣat deśikopaniṣadau deśikopaniṣadaḥ
Accusativedeśikopaniṣadam deśikopaniṣadau deśikopaniṣadaḥ
Instrumentaldeśikopaniṣadā deśikopaniṣadbhyām deśikopaniṣadbhiḥ
Dativedeśikopaniṣade deśikopaniṣadbhyām deśikopaniṣadbhyaḥ
Ablativedeśikopaniṣadaḥ deśikopaniṣadbhyām deśikopaniṣadbhyaḥ
Genitivedeśikopaniṣadaḥ deśikopaniṣadoḥ deśikopaniṣadām
Locativedeśikopaniṣadi deśikopaniṣadoḥ deśikopaniṣatsu

Compound deśikopaniṣat -

Adverb -deśikopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria