Declension table of ?deśikavijaya

Deva

MasculineSingularDualPlural
Nominativedeśikavijayaḥ deśikavijayau deśikavijayāḥ
Vocativedeśikavijaya deśikavijayau deśikavijayāḥ
Accusativedeśikavijayam deśikavijayau deśikavijayān
Instrumentaldeśikavijayena deśikavijayābhyām deśikavijayaiḥ deśikavijayebhiḥ
Dativedeśikavijayāya deśikavijayābhyām deśikavijayebhyaḥ
Ablativedeśikavijayāt deśikavijayābhyām deśikavijayebhyaḥ
Genitivedeśikavijayasya deśikavijayayoḥ deśikavijayānām
Locativedeśikavijaye deśikavijayayoḥ deśikavijayeṣu

Compound deśikavijaya -

Adverb -deśikavijayam -deśikavijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria