Declension table of ?deśīyā

Deva

FeminineSingularDualPlural
Nominativedeśīyā deśīye deśīyāḥ
Vocativedeśīye deśīye deśīyāḥ
Accusativedeśīyām deśīye deśīyāḥ
Instrumentaldeśīyayā deśīyābhyām deśīyābhiḥ
Dativedeśīyāyai deśīyābhyām deśīyābhyaḥ
Ablativedeśīyāyāḥ deśīyābhyām deśīyābhyaḥ
Genitivedeśīyāyāḥ deśīyayoḥ deśīyānām
Locativedeśīyāyām deśīyayoḥ deśīyāsu

Adverb -deśīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria