Declension table of deśīya

Deva

NeuterSingularDualPlural
Nominativedeśīyam deśīye deśīyāni
Vocativedeśīya deśīye deśīyāni
Accusativedeśīyam deśīye deśīyāni
Instrumentaldeśīyena deśīyābhyām deśīyaiḥ
Dativedeśīyāya deśīyābhyām deśīyebhyaḥ
Ablativedeśīyāt deśīyābhyām deśīyebhyaḥ
Genitivedeśīyasya deśīyayoḥ deśīyānām
Locativedeśīye deśīyayoḥ deśīyeṣu

Compound deśīya -

Adverb -deśīyam -deśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria