Declension table of ?deśīnāmamālā

Deva

FeminineSingularDualPlural
Nominativedeśīnāmamālā deśīnāmamāle deśīnāmamālāḥ
Vocativedeśīnāmamāle deśīnāmamāle deśīnāmamālāḥ
Accusativedeśīnāmamālām deśīnāmamāle deśīnāmamālāḥ
Instrumentaldeśīnāmamālayā deśīnāmamālābhyām deśīnāmamālābhiḥ
Dativedeśīnāmamālāyai deśīnāmamālābhyām deśīnāmamālābhyaḥ
Ablativedeśīnāmamālāyāḥ deśīnāmamālābhyām deśīnāmamālābhyaḥ
Genitivedeśīnāmamālāyāḥ deśīnāmamālayoḥ deśīnāmamālānām
Locativedeśīnāmamālāyām deśīnāmamālayoḥ deśīnāmamālāsu

Adverb -deśīnāmamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria