Declension table of ?deśavyavahāra

Deva

MasculineSingularDualPlural
Nominativedeśavyavahāraḥ deśavyavahārau deśavyavahārāḥ
Vocativedeśavyavahāra deśavyavahārau deśavyavahārāḥ
Accusativedeśavyavahāram deśavyavahārau deśavyavahārān
Instrumentaldeśavyavahāreṇa deśavyavahārābhyām deśavyavahāraiḥ deśavyavahārebhiḥ
Dativedeśavyavahārāya deśavyavahārābhyām deśavyavahārebhyaḥ
Ablativedeśavyavahārāt deśavyavahārābhyām deśavyavahārebhyaḥ
Genitivedeśavyavahārasya deśavyavahārayoḥ deśavyavahārāṇām
Locativedeśavyavahāre deśavyavahārayoḥ deśavyavahāreṣu

Compound deśavyavahāra -

Adverb -deśavyavahāram -deśavyavahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria