Declension table of ?deśaviruddha

Deva

NeuterSingularDualPlural
Nominativedeśaviruddham deśaviruddhe deśaviruddhāni
Vocativedeśaviruddha deśaviruddhe deśaviruddhāni
Accusativedeśaviruddham deśaviruddhe deśaviruddhāni
Instrumentaldeśaviruddhena deśaviruddhābhyām deśaviruddhaiḥ
Dativedeśaviruddhāya deśaviruddhābhyām deśaviruddhebhyaḥ
Ablativedeśaviruddhāt deśaviruddhābhyām deśaviruddhebhyaḥ
Genitivedeśaviruddhasya deśaviruddhayoḥ deśaviruddhānām
Locativedeśaviruddhe deśaviruddhayoḥ deśaviruddheṣu

Compound deśaviruddha -

Adverb -deśaviruddham -deśaviruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria