Declension table of ?deśavirodhinī

Deva

FeminineSingularDualPlural
Nominativedeśavirodhinī deśavirodhinyau deśavirodhinyaḥ
Vocativedeśavirodhini deśavirodhinyau deśavirodhinyaḥ
Accusativedeśavirodhinīm deśavirodhinyau deśavirodhinīḥ
Instrumentaldeśavirodhinyā deśavirodhinībhyām deśavirodhinībhiḥ
Dativedeśavirodhinyai deśavirodhinībhyām deśavirodhinībhyaḥ
Ablativedeśavirodhinyāḥ deśavirodhinībhyām deśavirodhinībhyaḥ
Genitivedeśavirodhinyāḥ deśavirodhinyoḥ deśavirodhinīnām
Locativedeśavirodhinyām deśavirodhinyoḥ deśavirodhinīṣu

Compound deśavirodhini - deśavirodhinī -

Adverb -deśavirodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria