Declension table of ?deśavibhraṃśa

Deva

MasculineSingularDualPlural
Nominativedeśavibhraṃśaḥ deśavibhraṃśau deśavibhraṃśāḥ
Vocativedeśavibhraṃśa deśavibhraṃśau deśavibhraṃśāḥ
Accusativedeśavibhraṃśam deśavibhraṃśau deśavibhraṃśān
Instrumentaldeśavibhraṃśena deśavibhraṃśābhyām deśavibhraṃśaiḥ deśavibhraṃśebhiḥ
Dativedeśavibhraṃśāya deśavibhraṃśābhyām deśavibhraṃśebhyaḥ
Ablativedeśavibhraṃśāt deśavibhraṃśābhyām deśavibhraṃśebhyaḥ
Genitivedeśavibhraṃśasya deśavibhraṃśayoḥ deśavibhraṃśānām
Locativedeśavibhraṃśe deśavibhraṃśayoḥ deśavibhraṃśeṣu

Compound deśavibhraṃśa -

Adverb -deśavibhraṃśam -deśavibhraṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria