Declension table of ?deśavāsinī

Deva

FeminineSingularDualPlural
Nominativedeśavāsinī deśavāsinyau deśavāsinyaḥ
Vocativedeśavāsini deśavāsinyau deśavāsinyaḥ
Accusativedeśavāsinīm deśavāsinyau deśavāsinīḥ
Instrumentaldeśavāsinyā deśavāsinībhyām deśavāsinībhiḥ
Dativedeśavāsinyai deśavāsinībhyām deśavāsinībhyaḥ
Ablativedeśavāsinyāḥ deśavāsinībhyām deśavāsinībhyaḥ
Genitivedeśavāsinyāḥ deśavāsinyoḥ deśavāsinīnām
Locativedeśavāsinyām deśavāsinyoḥ deśavāsinīṣu

Compound deśavāsini - deśavāsinī -

Adverb -deśavāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria