Declension table of ?deśavāsin

Deva

NeuterSingularDualPlural
Nominativedeśavāsi deśavāsinī deśavāsīni
Vocativedeśavāsin deśavāsi deśavāsinī deśavāsīni
Accusativedeśavāsi deśavāsinī deśavāsīni
Instrumentaldeśavāsinā deśavāsibhyām deśavāsibhiḥ
Dativedeśavāsine deśavāsibhyām deśavāsibhyaḥ
Ablativedeśavāsinaḥ deśavāsibhyām deśavāsibhyaḥ
Genitivedeśavāsinaḥ deśavāsinoḥ deśavāsinām
Locativedeśavāsini deśavāsinoḥ deśavāsiṣu

Compound deśavāsi -

Adverb -deśavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria