Declension table of ?deśavāsin

Deva

MasculineSingularDualPlural
Nominativedeśavāsī deśavāsinau deśavāsinaḥ
Vocativedeśavāsin deśavāsinau deśavāsinaḥ
Accusativedeśavāsinam deśavāsinau deśavāsinaḥ
Instrumentaldeśavāsinā deśavāsibhyām deśavāsibhiḥ
Dativedeśavāsine deśavāsibhyām deśavāsibhyaḥ
Ablativedeśavāsinaḥ deśavāsibhyām deśavāsibhyaḥ
Genitivedeśavāsinaḥ deśavāsinoḥ deśavāsinām
Locativedeśavāsini deśavāsinoḥ deśavāsiṣu

Compound deśavāsi -

Adverb -deśavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria