Declension table of ?deśavṛtta

Deva

NeuterSingularDualPlural
Nominativedeśavṛttam deśavṛtte deśavṛttāni
Vocativedeśavṛtta deśavṛtte deśavṛttāni
Accusativedeśavṛttam deśavṛtte deśavṛttāni
Instrumentaldeśavṛttena deśavṛttābhyām deśavṛttaiḥ
Dativedeśavṛttāya deśavṛttābhyām deśavṛttebhyaḥ
Ablativedeśavṛttāt deśavṛttābhyām deśavṛttebhyaḥ
Genitivedeśavṛttasya deśavṛttayoḥ deśavṛttānām
Locativedeśavṛtte deśavṛttayoḥ deśavṛtteṣu

Compound deśavṛtta -

Adverb -deśavṛttam -deśavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria