Declension table of ?deśasvāmin

Deva

MasculineSingularDualPlural
Nominativedeśasvāmī deśasvāminau deśasvāminaḥ
Vocativedeśasvāmin deśasvāminau deśasvāminaḥ
Accusativedeśasvāminam deśasvāminau deśasvāminaḥ
Instrumentaldeśasvāminā deśasvāmibhyām deśasvāmibhiḥ
Dativedeśasvāmine deśasvāmibhyām deśasvāmibhyaḥ
Ablativedeśasvāminaḥ deśasvāmibhyām deśasvāmibhyaḥ
Genitivedeśasvāminaḥ deśasvāminoḥ deśasvāminām
Locativedeśasvāmini deśasvāminoḥ deśasvāmiṣu

Compound deśasvāmi -

Adverb -deśasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria