Declension table of deśastha

Deva

NeuterSingularDualPlural
Nominativedeśastham deśasthe deśasthāni
Vocativedeśastha deśasthe deśasthāni
Accusativedeśastham deśasthe deśasthāni
Instrumentaldeśasthena deśasthābhyām deśasthaiḥ
Dativedeśasthāya deśasthābhyām deśasthebhyaḥ
Ablativedeśasthāt deśasthābhyām deśasthebhyaḥ
Genitivedeśasthasya deśasthayoḥ deśasthānām
Locativedeśasthe deśasthayoḥ deśastheṣu

Compound deśastha -

Adverb -deśastham -deśasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria