Declension table of deśastha

Deva

MasculineSingularDualPlural
Nominativedeśasthaḥ deśasthau deśasthāḥ
Vocativedeśastha deśasthau deśasthāḥ
Accusativedeśastham deśasthau deśasthān
Instrumentaldeśasthena deśasthābhyām deśasthaiḥ deśasthebhiḥ
Dativedeśasthāya deśasthābhyām deśasthebhyaḥ
Ablativedeśasthāt deśasthābhyām deśasthebhyaḥ
Genitivedeśasthasya deśasthayoḥ deśasthānām
Locativedeśasthe deśasthayoḥ deśastheṣu

Compound deśastha -

Adverb -deśastham -deśasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria