Declension table of ?deśarūpa

Deva

NeuterSingularDualPlural
Nominativedeśarūpam deśarūpe deśarūpāṇi
Vocativedeśarūpa deśarūpe deśarūpāṇi
Accusativedeśarūpam deśarūpe deśarūpāṇi
Instrumentaldeśarūpeṇa deśarūpābhyām deśarūpaiḥ
Dativedeśarūpāya deśarūpābhyām deśarūpebhyaḥ
Ablativedeśarūpāt deśarūpābhyām deśarūpebhyaḥ
Genitivedeśarūpasya deśarūpayoḥ deśarūpāṇām
Locativedeśarūpe deśarūpayoḥ deśarūpeṣu

Compound deśarūpa -

Adverb -deśarūpam -deśarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria