Declension table of ?deśarakṣin

Deva

MasculineSingularDualPlural
Nominativedeśarakṣī deśarakṣiṇau deśarakṣiṇaḥ
Vocativedeśarakṣin deśarakṣiṇau deśarakṣiṇaḥ
Accusativedeśarakṣiṇam deśarakṣiṇau deśarakṣiṇaḥ
Instrumentaldeśarakṣiṇā deśarakṣibhyām deśarakṣibhiḥ
Dativedeśarakṣiṇe deśarakṣibhyām deśarakṣibhyaḥ
Ablativedeśarakṣiṇaḥ deśarakṣibhyām deśarakṣibhyaḥ
Genitivedeśarakṣiṇaḥ deśarakṣiṇoḥ deśarakṣiṇām
Locativedeśarakṣiṇi deśarakṣiṇoḥ deśarakṣiṣu

Compound deśarakṣi -

Adverb -deśarakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria