Declension table of ?deśapālī

Deva

FeminineSingularDualPlural
Nominativedeśapālī deśapālyau deśapālyaḥ
Vocativedeśapāli deśapālyau deśapālyaḥ
Accusativedeśapālīm deśapālyau deśapālīḥ
Instrumentaldeśapālyā deśapālībhyām deśapālībhiḥ
Dativedeśapālyai deśapālībhyām deśapālībhyaḥ
Ablativedeśapālyāḥ deśapālībhyām deśapālībhyaḥ
Genitivedeśapālyāḥ deśapālyoḥ deśapālīnām
Locativedeśapālyām deśapālyoḥ deśapālīṣu

Compound deśapāli - deśapālī -

Adverb -deśapāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria