Declension table of ?deśakapaṭu

Deva

NeuterSingularDualPlural
Nominativedeśakapaṭu deśakapaṭunī deśakapaṭūni
Vocativedeśakapaṭu deśakapaṭunī deśakapaṭūni
Accusativedeśakapaṭu deśakapaṭunī deśakapaṭūni
Instrumentaldeśakapaṭunā deśakapaṭubhyām deśakapaṭubhiḥ
Dativedeśakapaṭune deśakapaṭubhyām deśakapaṭubhyaḥ
Ablativedeśakapaṭunaḥ deśakapaṭubhyām deśakapaṭubhyaḥ
Genitivedeśakapaṭunaḥ deśakapaṭunoḥ deśakapaṭūnām
Locativedeśakapaṭuni deśakapaṭunoḥ deśakapaṭuṣu

Compound deśakapaṭu -

Adverb -deśakapaṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria