Declension table of ?deśakārī

Deva

FeminineSingularDualPlural
Nominativedeśakārī deśakāryau deśakāryaḥ
Vocativedeśakāri deśakāryau deśakāryaḥ
Accusativedeśakārīm deśakāryau deśakārīḥ
Instrumentaldeśakāryā deśakārībhyām deśakārībhiḥ
Dativedeśakāryai deśakārībhyām deśakārībhyaḥ
Ablativedeśakāryāḥ deśakārībhyām deśakārībhyaḥ
Genitivedeśakāryāḥ deśakāryoḥ deśakārīṇām
Locativedeśakāryām deśakāryoḥ deśakārīṣu

Compound deśakāri - deśakārī -

Adverb -deśakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria