Declension table of ?deśakālavyavasthita

Deva

NeuterSingularDualPlural
Nominativedeśakālavyavasthitam deśakālavyavasthite deśakālavyavasthitāni
Vocativedeśakālavyavasthita deśakālavyavasthite deśakālavyavasthitāni
Accusativedeśakālavyavasthitam deśakālavyavasthite deśakālavyavasthitāni
Instrumentaldeśakālavyavasthitena deśakālavyavasthitābhyām deśakālavyavasthitaiḥ
Dativedeśakālavyavasthitāya deśakālavyavasthitābhyām deśakālavyavasthitebhyaḥ
Ablativedeśakālavyavasthitāt deśakālavyavasthitābhyām deśakālavyavasthitebhyaḥ
Genitivedeśakālavyavasthitasya deśakālavyavasthitayoḥ deśakālavyavasthitānām
Locativedeśakālavyavasthite deśakālavyavasthitayoḥ deśakālavyavasthiteṣu

Compound deśakālavyavasthita -

Adverb -deśakālavyavasthitam -deśakālavyavasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria