Declension table of ?deśakālavyavasthita

Deva

MasculineSingularDualPlural
Nominativedeśakālavyavasthitaḥ deśakālavyavasthitau deśakālavyavasthitāḥ
Vocativedeśakālavyavasthita deśakālavyavasthitau deśakālavyavasthitāḥ
Accusativedeśakālavyavasthitam deśakālavyavasthitau deśakālavyavasthitān
Instrumentaldeśakālavyavasthitena deśakālavyavasthitābhyām deśakālavyavasthitaiḥ deśakālavyavasthitebhiḥ
Dativedeśakālavyavasthitāya deśakālavyavasthitābhyām deśakālavyavasthitebhyaḥ
Ablativedeśakālavyavasthitāt deśakālavyavasthitābhyām deśakālavyavasthitebhyaḥ
Genitivedeśakālavyavasthitasya deśakālavyavasthitayoḥ deśakālavyavasthitānām
Locativedeśakālavyavasthite deśakālavyavasthitayoḥ deśakālavyavasthiteṣu

Compound deśakālavyavasthita -

Adverb -deśakālavyavasthitam -deśakālavyavasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria