Declension table of ?deśakālavyatītā

Deva

FeminineSingularDualPlural
Nominativedeśakālavyatītā deśakālavyatīte deśakālavyatītāḥ
Vocativedeśakālavyatīte deśakālavyatīte deśakālavyatītāḥ
Accusativedeśakālavyatītām deśakālavyatīte deśakālavyatītāḥ
Instrumentaldeśakālavyatītayā deśakālavyatītābhyām deśakālavyatītābhiḥ
Dativedeśakālavyatītāyai deśakālavyatītābhyām deśakālavyatītābhyaḥ
Ablativedeśakālavyatītāyāḥ deśakālavyatītābhyām deśakālavyatītābhyaḥ
Genitivedeśakālavyatītāyāḥ deśakālavyatītayoḥ deśakālavyatītānām
Locativedeśakālavyatītāyām deśakālavyatītayoḥ deśakālavyatītāsu

Adverb -deśakālavyatītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria