Declension table of ?deśakālavirodhin

Deva

MasculineSingularDualPlural
Nominativedeśakālavirodhī deśakālavirodhinau deśakālavirodhinaḥ
Vocativedeśakālavirodhin deśakālavirodhinau deśakālavirodhinaḥ
Accusativedeśakālavirodhinam deśakālavirodhinau deśakālavirodhinaḥ
Instrumentaldeśakālavirodhinā deśakālavirodhibhyām deśakālavirodhibhiḥ
Dativedeśakālavirodhine deśakālavirodhibhyām deśakālavirodhibhyaḥ
Ablativedeśakālavirodhinaḥ deśakālavirodhibhyām deśakālavirodhibhyaḥ
Genitivedeśakālavirodhinaḥ deśakālavirodhinoḥ deśakālavirodhinām
Locativedeśakālavirodhini deśakālavirodhinoḥ deśakālavirodhiṣu

Compound deśakālavirodhi -

Adverb -deśakālavirodhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria