Declension table of deśaka

Deva

MasculineSingularDualPlural
Nominativedeśakaḥ deśakau deśakāḥ
Vocativedeśaka deśakau deśakāḥ
Accusativedeśakam deśakau deśakān
Instrumentaldeśakena deśakābhyām deśakaiḥ deśakebhiḥ
Dativedeśakāya deśakābhyām deśakebhyaḥ
Ablativedeśakāt deśakābhyām deśakebhyaḥ
Genitivedeśakasya deśakayoḥ deśakānām
Locativedeśake deśakayoḥ deśakeṣu

Compound deśaka -

Adverb -deśakam -deśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria